Declension table of ?ānañcvas

Deva

NeuterSingularDualPlural
Nominativeānañcvat ānañcuṣī ānañcvāṃsi
Vocativeānañcvat ānañcuṣī ānañcvāṃsi
Accusativeānañcvat ānañcuṣī ānañcvāṃsi
Instrumentalānañcuṣā ānañcvadbhyām ānañcvadbhiḥ
Dativeānañcuṣe ānañcvadbhyām ānañcvadbhyaḥ
Ablativeānañcuṣaḥ ānañcvadbhyām ānañcvadbhyaḥ
Genitiveānañcuṣaḥ ānañcuṣoḥ ānañcuṣām
Locativeānañcuṣi ānañcuṣoḥ ānañcvatsu

Compound ānañcvat -

Adverb -ānañcvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria