Declension table of ?añcitavya

Deva

MasculineSingularDualPlural
Nominativeañcitavyaḥ añcitavyau añcitavyāḥ
Vocativeañcitavya añcitavyau añcitavyāḥ
Accusativeañcitavyam añcitavyau añcitavyān
Instrumentalañcitavyena añcitavyābhyām añcitavyaiḥ añcitavyebhiḥ
Dativeañcitavyāya añcitavyābhyām añcitavyebhyaḥ
Ablativeañcitavyāt añcitavyābhyām añcitavyebhyaḥ
Genitiveañcitavyasya añcitavyayoḥ añcitavyānām
Locativeañcitavye añcitavyayoḥ añcitavyeṣu

Compound añcitavya -

Adverb -añcitavyam -añcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria