Declension table of añcita

Deva

NeuterSingularDualPlural
Nominativeañcitam añcite añcitāni
Vocativeañcita añcite añcitāni
Accusativeañcitam añcite añcitāni
Instrumentalañcitena añcitābhyām añcitaiḥ
Dativeañcitāya añcitābhyām añcitebhyaḥ
Ablativeañcitāt añcitābhyām añcitebhyaḥ
Genitiveañcitasya añcitayoḥ añcitānām
Locativeañcite añcitayoḥ añciteṣu

Compound añcita -

Adverb -añcitam -añcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria