Declension table of ?añcya

Deva

MasculineSingularDualPlural
Nominativeañcyaḥ añcyau añcyāḥ
Vocativeañcya añcyau añcyāḥ
Accusativeañcyam añcyau añcyān
Instrumentalañcyena añcyābhyām añcyaiḥ añcyebhiḥ
Dativeañcyāya añcyābhyām añcyebhyaḥ
Ablativeañcyāt añcyābhyām añcyebhyaḥ
Genitiveañcyasya añcyayoḥ añcyānām
Locativeañcye añcyayoḥ añcyeṣu

Compound añcya -

Adverb -añcyam -añcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria