Declension table of ?ānañcvas

Deva

MasculineSingularDualPlural
Nominativeānañcvān ānañcvāṃsau ānañcvāṃsaḥ
Vocativeānañcvan ānañcvāṃsau ānañcvāṃsaḥ
Accusativeānañcvāṃsam ānañcvāṃsau ānañcuṣaḥ
Instrumentalānañcuṣā ānañcvadbhyām ānañcvadbhiḥ
Dativeānañcuṣe ānañcvadbhyām ānañcvadbhyaḥ
Ablativeānañcuṣaḥ ānañcvadbhyām ānañcvadbhyaḥ
Genitiveānañcuṣaḥ ānañcuṣoḥ ānañcuṣām
Locativeānañcuṣi ānañcuṣoḥ ānañcvatsu

Compound ānañcvat -

Adverb -ānañcvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria