Conjugation tables of ?ativā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstativāyāmi ativāyāvaḥ ativāyāmaḥ
Secondativāyasi ativāyathaḥ ativāyatha
Thirdativāyati ativāyataḥ ativāyanti


MiddleSingularDualPlural
Firstativāye ativāyāvahe ativāyāmahe
Secondativāyase ativāyethe ativāyadhve
Thirdativāyate ativāyete ativāyante


PassiveSingularDualPlural
Firstativīye ativīyāvahe ativīyāmahe
Secondativīyase ativīyethe ativīyadhve
Thirdativīyate ativīyete ativīyante


Imperfect

ActiveSingularDualPlural
Firstātivāyam ātivāyāva ātivāyāma
Secondātivāyaḥ ātivāyatam ātivāyata
Thirdātivāyat ātivāyatām ātivāyan


MiddleSingularDualPlural
Firstātivāye ātivāyāvahi ātivāyāmahi
Secondātivāyathāḥ ātivāyethām ātivāyadhvam
Thirdātivāyata ātivāyetām ātivāyanta


PassiveSingularDualPlural
Firstātivīye ātivīyāvahi ātivīyāmahi
Secondātivīyathāḥ ātivīyethām ātivīyadhvam
Thirdātivīyata ātivīyetām ātivīyanta


Optative

ActiveSingularDualPlural
Firstativāyeyam ativāyeva ativāyema
Secondativāyeḥ ativāyetam ativāyeta
Thirdativāyet ativāyetām ativāyeyuḥ


MiddleSingularDualPlural
Firstativāyeya ativāyevahi ativāyemahi
Secondativāyethāḥ ativāyeyāthām ativāyedhvam
Thirdativāyeta ativāyeyātām ativāyeran


PassiveSingularDualPlural
Firstativīyeya ativīyevahi ativīyemahi
Secondativīyethāḥ ativīyeyāthām ativīyedhvam
Thirdativīyeta ativīyeyātām ativīyeran


Imperative

ActiveSingularDualPlural
Firstativāyāni ativāyāva ativāyāma
Secondativāya ativāyatam ativāyata
Thirdativāyatu ativāyatām ativāyantu


MiddleSingularDualPlural
Firstativāyai ativāyāvahai ativāyāmahai
Secondativāyasva ativāyethām ativāyadhvam
Thirdativāyatām ativāyetām ativāyantām


PassiveSingularDualPlural
Firstativīyai ativīyāvahai ativīyāmahai
Secondativīyasva ativīyethām ativīyadhvam
Thirdativīyatām ativīyetām ativīyantām


Future

ActiveSingularDualPlural
Firstativeṣyāmi ativeṣyāvaḥ ativeṣyāmaḥ
Secondativeṣyasi ativeṣyathaḥ ativeṣyatha
Thirdativeṣyati ativeṣyataḥ ativeṣyanti


MiddleSingularDualPlural
Firstativeṣye ativeṣyāvahe ativeṣyāmahe
Secondativeṣyase ativeṣyethe ativeṣyadhve
Thirdativeṣyate ativeṣyete ativeṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstativetāsmi ativetāsvaḥ ativetāsmaḥ
Secondativetāsi ativetāsthaḥ ativetāstha
Thirdativetā ativetārau ativetāraḥ


Perfect

ActiveSingularDualPlural
Firstanativau anativiva anativima
Secondanativitha anativātha anativathuḥ anativa
Thirdanativau anativatuḥ anativuḥ


MiddleSingularDualPlural
Firstanative anativivahe anativimahe
Secondanativiṣe anativāthe anatividhve
Thirdanative anativāte anativire


Benedictive

ActiveSingularDualPlural
Firstativīyāsam ativīyāsva ativīyāsma
Secondativīyāḥ ativīyāstam ativīyāsta
Thirdativīyāt ativīyāstām ativīyāsuḥ

Participles

Past Passive Participle
ativīta m. n. ativītā f.

Past Active Participle
ativītavat m. n. ativītavatī f.

Present Active Participle
ativāyat m. n. ativāyantī f.

Present Middle Participle
ativāyamāna m. n. ativāyamānā f.

Present Passive Participle
ativīyamāna m. n. ativīyamānā f.

Future Active Participle
ativeṣyat m. n. ativeṣyantī f.

Future Middle Participle
ativeṣyamāṇa m. n. ativeṣyamāṇā f.

Future Passive Participle
ativetavya m. n. ativetavyā f.

Future Passive Participle
ativeya m. n. ativeyā f.

Future Passive Participle
ativānīya m. n. ativānīyā f.

Perfect Active Participle
anativvas m. n. anativuṣī f.

Perfect Middle Participle
anativāna m. n. anativānā f.

Indeclinable forms

Infinitive
ativetum

Absolutive
ativītvā

Absolutive
-ativīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria