तिङन्तावली ?अतिवा

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअतिवायति अतिवायतः अतिवायन्ति
मध्यमअतिवायसि अतिवायथः अतिवायथ
उत्तमअतिवायामि अतिवायावः अतिवायामः


आत्मनेपदेएकद्विबहु
प्रथमअतिवायते अतिवायेते अतिवायन्ते
मध्यमअतिवायसे अतिवायेथे अतिवायध्वे
उत्तमअतिवाये अतिवायावहे अतिवायामहे


कर्मणिएकद्विबहु
प्रथमअतिवीयते अतिवीयेते अतिवीयन्ते
मध्यमअतिवीयसे अतिवीयेथे अतिवीयध्वे
उत्तमअतिवीये अतिवीयावहे अतिवीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआतिवायत् आतिवायताम् आतिवायन्
मध्यमआतिवायः आतिवायतम् आतिवायत
उत्तमआतिवायम् आतिवायाव आतिवायाम


आत्मनेपदेएकद्विबहु
प्रथमआतिवायत आतिवायेताम् आतिवायन्त
मध्यमआतिवायथाः आतिवायेथाम् आतिवायध्वम्
उत्तमआतिवाये आतिवायावहि आतिवायामहि


कर्मणिएकद्विबहु
प्रथमआतिवीयत आतिवीयेताम् आतिवीयन्त
मध्यमआतिवीयथाः आतिवीयेथाम् आतिवीयध्वम्
उत्तमआतिवीये आतिवीयावहि आतिवीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअतिवायेत् अतिवायेताम् अतिवायेयुः
मध्यमअतिवायेः अतिवायेतम् अतिवायेत
उत्तमअतिवायेयम् अतिवायेव अतिवायेम


आत्मनेपदेएकद्विबहु
प्रथमअतिवायेत अतिवायेयाताम् अतिवायेरन्
मध्यमअतिवायेथाः अतिवायेयाथाम् अतिवायेध्वम्
उत्तमअतिवायेय अतिवायेवहि अतिवायेमहि


कर्मणिएकद्विबहु
प्रथमअतिवीयेत अतिवीयेयाताम् अतिवीयेरन्
मध्यमअतिवीयेथाः अतिवीयेयाथाम् अतिवीयेध्वम्
उत्तमअतिवीयेय अतिवीयेवहि अतिवीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअतिवायतु अतिवायताम् अतिवायन्तु
मध्यमअतिवाय अतिवायतम् अतिवायत
उत्तमअतिवायानि अतिवायाव अतिवायाम


आत्मनेपदेएकद्विबहु
प्रथमअतिवायताम् अतिवायेताम् अतिवायन्ताम्
मध्यमअतिवायस्व अतिवायेथाम् अतिवायध्वम्
उत्तमअतिवायै अतिवायावहै अतिवायामहै


कर्मणिएकद्विबहु
प्रथमअतिवीयताम् अतिवीयेताम् अतिवीयन्ताम्
मध्यमअतिवीयस्व अतिवीयेथाम् अतिवीयध्वम्
उत्तमअतिवीयै अतिवीयावहै अतिवीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअतिवेष्यति अतिवेष्यतः अतिवेष्यन्ति
मध्यमअतिवेष्यसि अतिवेष्यथः अतिवेष्यथ
उत्तमअतिवेष्यामि अतिवेष्यावः अतिवेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअतिवेष्यते अतिवेष्येते अतिवेष्यन्ते
मध्यमअतिवेष्यसे अतिवेष्येथे अतिवेष्यध्वे
उत्तमअतिवेष्ये अतिवेष्यावहे अतिवेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअतिवेता अतिवेतारौ अतिवेतारः
मध्यमअतिवेतासि अतिवेतास्थः अतिवेतास्थ
उत्तमअतिवेतास्मि अतिवेतास्वः अतिवेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनतिवौ अनतिवतुः अनतिवुः
मध्यमअनतिविथ अनतिवाथ अनतिवथुः अनतिव
उत्तमअनतिवौ अनतिविव अनतिविम


आत्मनेपदेएकद्विबहु
प्रथमअनतिवे अनतिवाते अनतिविरे
मध्यमअनतिविषे अनतिवाथे अनतिविध्वे
उत्तमअनतिवे अनतिविवहे अनतिविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअतिवीयात् अतिवीयास्ताम् अतिवीयासुः
मध्यमअतिवीयाः अतिवीयास्तम् अतिवीयास्त
उत्तमअतिवीयासम् अतिवीयास्व अतिवीयास्म

कृदन्त

क्त
अतिवीत m. n. अतिवीता f.

क्तवतु
अतिवीतवत् m. n. अतिवीतवती f.

शतृ
अतिवायत् m. n. अतिवायन्ती f.

शानच्
अतिवायमान m. n. अतिवायमाना f.

शानच् कर्मणि
अतिवीयमान m. n. अतिवीयमाना f.

लुडादेश पर
अतिवेष्यत् m. n. अतिवेष्यन्ती f.

लुडादेश आत्म
अतिवेष्यमाण m. n. अतिवेष्यमाणा f.

तव्य
अतिवेतव्य m. n. अतिवेतव्या f.

यत्
अतिवेय m. n. अतिवेया f.

अनीयर्
अतिवानीय m. n. अतिवानीया f.

लिडादेश पर
अनतिव्वस् m. n. अनतिवुषी f.

लिडादेश आत्म
अनतिवान m. n. अनतिवाना f.

अव्यय

तुमुन्
अतिवेतुम्

क्त्वा
अतिवीत्वा

ल्यप्
॰अतिवीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria