Declension table of ?ativetavya

Deva

NeuterSingularDualPlural
Nominativeativetavyam ativetavye ativetavyāni
Vocativeativetavya ativetavye ativetavyāni
Accusativeativetavyam ativetavye ativetavyāni
Instrumentalativetavyena ativetavyābhyām ativetavyaiḥ
Dativeativetavyāya ativetavyābhyām ativetavyebhyaḥ
Ablativeativetavyāt ativetavyābhyām ativetavyebhyaḥ
Genitiveativetavyasya ativetavyayoḥ ativetavyānām
Locativeativetavye ativetavyayoḥ ativetavyeṣu

Compound ativetavya -

Adverb -ativetavyam -ativetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria