Declension table of ?ativeṣyat

Deva

MasculineSingularDualPlural
Nominativeativeṣyan ativeṣyantau ativeṣyantaḥ
Vocativeativeṣyan ativeṣyantau ativeṣyantaḥ
Accusativeativeṣyantam ativeṣyantau ativeṣyataḥ
Instrumentalativeṣyatā ativeṣyadbhyām ativeṣyadbhiḥ
Dativeativeṣyate ativeṣyadbhyām ativeṣyadbhyaḥ
Ablativeativeṣyataḥ ativeṣyadbhyām ativeṣyadbhyaḥ
Genitiveativeṣyataḥ ativeṣyatoḥ ativeṣyatām
Locativeativeṣyati ativeṣyatoḥ ativeṣyatsu

Compound ativeṣyat -

Adverb -ativeṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria