Declension table of ?ativītavatī

Deva

FeminineSingularDualPlural
Nominativeativītavatī ativītavatyau ativītavatyaḥ
Vocativeativītavati ativītavatyau ativītavatyaḥ
Accusativeativītavatīm ativītavatyau ativītavatīḥ
Instrumentalativītavatyā ativītavatībhyām ativītavatībhiḥ
Dativeativītavatyai ativītavatībhyām ativītavatībhyaḥ
Ablativeativītavatyāḥ ativītavatībhyām ativītavatībhyaḥ
Genitiveativītavatyāḥ ativītavatyoḥ ativītavatīnām
Locativeativītavatyām ativītavatyoḥ ativītavatīṣu

Compound ativītavati - ativītavatī -

Adverb -ativītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria