Declension table of ?ativītavat

Deva

MasculineSingularDualPlural
Nominativeativītavān ativītavantau ativītavantaḥ
Vocativeativītavan ativītavantau ativītavantaḥ
Accusativeativītavantam ativītavantau ativītavataḥ
Instrumentalativītavatā ativītavadbhyām ativītavadbhiḥ
Dativeativītavate ativītavadbhyām ativītavadbhyaḥ
Ablativeativītavataḥ ativītavadbhyām ativītavadbhyaḥ
Genitiveativītavataḥ ativītavatoḥ ativītavatām
Locativeativītavati ativītavatoḥ ativītavatsu

Compound ativītavat -

Adverb -ativītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria