Declension table of ?ativānīya

Deva

MasculineSingularDualPlural
Nominativeativānīyaḥ ativānīyau ativānīyāḥ
Vocativeativānīya ativānīyau ativānīyāḥ
Accusativeativānīyam ativānīyau ativānīyān
Instrumentalativānīyena ativānīyābhyām ativānīyaiḥ ativānīyebhiḥ
Dativeativānīyāya ativānīyābhyām ativānīyebhyaḥ
Ablativeativānīyāt ativānīyābhyām ativānīyebhyaḥ
Genitiveativānīyasya ativānīyayoḥ ativānīyānām
Locativeativānīye ativānīyayoḥ ativānīyeṣu

Compound ativānīya -

Adverb -ativānīyam -ativānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria