Declension table of ?ativāyat

Deva

MasculineSingularDualPlural
Nominativeativāyan ativāyantau ativāyantaḥ
Vocativeativāyan ativāyantau ativāyantaḥ
Accusativeativāyantam ativāyantau ativāyataḥ
Instrumentalativāyatā ativāyadbhyām ativāyadbhiḥ
Dativeativāyate ativāyadbhyām ativāyadbhyaḥ
Ablativeativāyataḥ ativāyadbhyām ativāyadbhyaḥ
Genitiveativāyataḥ ativāyatoḥ ativāyatām
Locativeativāyati ativāyatoḥ ativāyatsu

Compound ativāyat -

Adverb -ativāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria