Declension table of ?ativītavat

Deva

NeuterSingularDualPlural
Nominativeativītavat ativītavantī ativītavatī ativītavanti
Vocativeativītavat ativītavantī ativītavatī ativītavanti
Accusativeativītavat ativītavantī ativītavatī ativītavanti
Instrumentalativītavatā ativītavadbhyām ativītavadbhiḥ
Dativeativītavate ativītavadbhyām ativītavadbhyaḥ
Ablativeativītavataḥ ativītavadbhyām ativītavadbhyaḥ
Genitiveativītavataḥ ativītavatoḥ ativītavatām
Locativeativītavati ativītavatoḥ ativītavatsu

Adverb -ativītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria