Declension table of ?ativetavya

Deva

MasculineSingularDualPlural
Nominativeativetavyaḥ ativetavyau ativetavyāḥ
Vocativeativetavya ativetavyau ativetavyāḥ
Accusativeativetavyam ativetavyau ativetavyān
Instrumentalativetavyena ativetavyābhyām ativetavyaiḥ ativetavyebhiḥ
Dativeativetavyāya ativetavyābhyām ativetavyebhyaḥ
Ablativeativetavyāt ativetavyābhyām ativetavyebhyaḥ
Genitiveativetavyasya ativetavyayoḥ ativetavyānām
Locativeativetavye ativetavyayoḥ ativetavyeṣu

Compound ativetavya -

Adverb -ativetavyam -ativetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria