Declension table of ?ativāyamāna

Deva

MasculineSingularDualPlural
Nominativeativāyamānaḥ ativāyamānau ativāyamānāḥ
Vocativeativāyamāna ativāyamānau ativāyamānāḥ
Accusativeativāyamānam ativāyamānau ativāyamānān
Instrumentalativāyamānena ativāyamānābhyām ativāyamānaiḥ ativāyamānebhiḥ
Dativeativāyamānāya ativāyamānābhyām ativāyamānebhyaḥ
Ablativeativāyamānāt ativāyamānābhyām ativāyamānebhyaḥ
Genitiveativāyamānasya ativāyamānayoḥ ativāyamānānām
Locativeativāyamāne ativāyamānayoḥ ativāyamāneṣu

Compound ativāyamāna -

Adverb -ativāyamānam -ativāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria