Declension table of ?ativāyamāna

Deva

NeuterSingularDualPlural
Nominativeativāyamānam ativāyamāne ativāyamānāni
Vocativeativāyamāna ativāyamāne ativāyamānāni
Accusativeativāyamānam ativāyamāne ativāyamānāni
Instrumentalativāyamānena ativāyamānābhyām ativāyamānaiḥ
Dativeativāyamānāya ativāyamānābhyām ativāyamānebhyaḥ
Ablativeativāyamānāt ativāyamānābhyām ativāyamānebhyaḥ
Genitiveativāyamānasya ativāyamānayoḥ ativāyamānānām
Locativeativāyamāne ativāyamānayoḥ ativāyamāneṣu

Compound ativāyamāna -

Adverb -ativāyamānam -ativāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria