Conjugation tables of argh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstarghāmi arghāvaḥ arghāmaḥ
Secondarghasi arghathaḥ arghatha
Thirdarghati arghataḥ arghanti


PassiveSingularDualPlural
Firstarghye arghyāvahe arghyāmahe
Secondarghyase arghyethe arghyadhve
Thirdarghyate arghyete arghyante


Imperfect

ActiveSingularDualPlural
Firstārgham ārghāva ārghāma
Secondārghaḥ ārghatam ārghata
Thirdārghat ārghatām ārghan


PassiveSingularDualPlural
Firstārghye ārghyāvahi ārghyāmahi
Secondārghyathāḥ ārghyethām ārghyadhvam
Thirdārghyata ārghyetām ārghyanta


Optative

ActiveSingularDualPlural
Firstargheyam argheva arghema
Secondargheḥ arghetam argheta
Thirdarghet arghetām argheyuḥ


PassiveSingularDualPlural
Firstarghyeya arghyevahi arghyemahi
Secondarghyethāḥ arghyeyāthām arghyedhvam
Thirdarghyeta arghyeyātām arghyeran


Imperative

ActiveSingularDualPlural
Firstarghāṇi arghāva arghāma
Secondargha arghatam arghata
Thirdarghatu arghatām arghantu


PassiveSingularDualPlural
Firstarghyai arghyāvahai arghyāmahai
Secondarghyasva arghyethām arghyadhvam
Thirdarghyatām arghyetām arghyantām


Future

ActiveSingularDualPlural
Firstarghiṣyāmi arghiṣyāvaḥ arghiṣyāmaḥ
Secondarghiṣyasi arghiṣyathaḥ arghiṣyatha
Thirdarghiṣyati arghiṣyataḥ arghiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstarghitāsmi arghitāsvaḥ arghitāsmaḥ
Secondarghitāsi arghitāsthaḥ arghitāstha
Thirdarghitā arghitārau arghitāraḥ


Perfect

ActiveSingularDualPlural
Firstanargha anarghiva anarghima
Secondanarghitha anarghathuḥ anargha
Thirdanargha anarghatuḥ anarghuḥ


Benedictive

ActiveSingularDualPlural
Firstarghyāsam arghyāsva arghyāsma
Secondarghyāḥ arghyāstam arghyāsta
Thirdarghyāt arghyāstām arghyāsuḥ

Participles

Past Passive Participle
arghita m. n. arghitā f.

Past Active Participle
arghitavat m. n. arghitavatī f.

Present Active Participle
arghat m. n. arghantī f.

Present Passive Participle
arghyamāṇa m. n. arghyamāṇā f.

Future Active Participle
arghiṣyat m. n. arghiṣyantī f.

Future Passive Participle
arghitavya m. n. arghitavyā f.

Future Passive Participle
arghya m. n. arghyā f.

Future Passive Participle
arghaṇīya m. n. arghaṇīyā f.

Perfect Active Participle
anarghvas m. n. anarghuṣī f.

Indeclinable forms

Infinitive
arghitum

Absolutive
arghitvā

Absolutive
-arghya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria