Declension table of ?arghyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arghyamāṇam | arghyamāṇe | arghyamāṇāni |
Vocative | arghyamāṇa | arghyamāṇe | arghyamāṇāni |
Accusative | arghyamāṇam | arghyamāṇe | arghyamāṇāni |
Instrumental | arghyamāṇena | arghyamāṇābhyām | arghyamāṇaiḥ |
Dative | arghyamāṇāya | arghyamāṇābhyām | arghyamāṇebhyaḥ |
Ablative | arghyamāṇāt | arghyamāṇābhyām | arghyamāṇebhyaḥ |
Genitive | arghyamāṇasya | arghyamāṇayoḥ | arghyamāṇānām |
Locative | arghyamāṇe | arghyamāṇayoḥ | arghyamāṇeṣu |