तिङन्तावली
अर्घ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्घति
अर्घतः
अर्घन्ति
मध्यम
अर्घसि
अर्घथः
अर्घथ
उत्तम
अर्घामि
अर्घावः
अर्घामः
कर्मणि
एक
द्वि
बहु
प्रथम
अर्घ्यते
अर्घ्येते
अर्घ्यन्ते
मध्यम
अर्घ्यसे
अर्घ्येथे
अर्घ्यध्वे
उत्तम
अर्घ्ये
अर्घ्यावहे
अर्घ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आर्घत्
आर्घताम्
आर्घन्
मध्यम
आर्घः
आर्घतम्
आर्घत
उत्तम
आर्घम्
आर्घाव
आर्घाम
कर्मणि
एक
द्वि
बहु
प्रथम
आर्घ्यत
आर्घ्येताम्
आर्घ्यन्त
मध्यम
आर्घ्यथाः
आर्घ्येथाम्
आर्घ्यध्वम्
उत्तम
आर्घ्ये
आर्घ्यावहि
आर्घ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्घेत्
अर्घेताम्
अर्घेयुः
मध्यम
अर्घेः
अर्घेतम्
अर्घेत
उत्तम
अर्घेयम्
अर्घेव
अर्घेम
कर्मणि
एक
द्वि
बहु
प्रथम
अर्घ्येत
अर्घ्येयाताम्
अर्घ्येरन्
मध्यम
अर्घ्येथाः
अर्घ्येयाथाम्
अर्घ्येध्वम्
उत्तम
अर्घ्येय
अर्घ्येवहि
अर्घ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्घतु
अर्घताम्
अर्घन्तु
मध्यम
अर्घ
अर्घतम्
अर्घत
उत्तम
अर्घाणि
अर्घाव
अर्घाम
कर्मणि
एक
द्वि
बहु
प्रथम
अर्घ्यताम्
अर्घ्येताम्
अर्घ्यन्ताम्
मध्यम
अर्घ्यस्व
अर्घ्येथाम्
अर्घ्यध्वम्
उत्तम
अर्घ्यै
अर्घ्यावहै
अर्घ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्घिष्यति
अर्घिष्यतः
अर्घिष्यन्ति
मध्यम
अर्घिष्यसि
अर्घिष्यथः
अर्घिष्यथ
उत्तम
अर्घिष्यामि
अर्घिष्यावः
अर्घिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्घिता
अर्घितारौ
अर्घितारः
मध्यम
अर्घितासि
अर्घितास्थः
अर्घितास्थ
उत्तम
अर्घितास्मि
अर्घितास्वः
अर्घितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अनर्घ
अनर्घतुः
अनर्घुः
मध्यम
अनर्घिथ
अनर्घथुः
अनर्घ
उत्तम
अनर्घ
अनर्घिव
अनर्घिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्घ्यात्
अर्घ्यास्ताम्
अर्घ्यासुः
मध्यम
अर्घ्याः
अर्घ्यास्तम्
अर्घ्यास्त
उत्तम
अर्घ्यासम्
अर्घ्यास्व
अर्घ्यास्म
कृदन्त
क्त
अर्घित
m.
n.
अर्घिता
f.
क्तवतु
अर्घितवत्
m.
n.
अर्घितवती
f.
शतृ
अर्घत्
m.
n.
अर्घन्ती
f.
शानच् कर्मणि
अर्घ्यमाण
m.
n.
अर्घ्यमाणा
f.
लुडादेश पर
अर्घिष्यत्
m.
n.
अर्घिष्यन्ती
f.
तव्य
अर्घितव्य
m.
n.
अर्घितव्या
f.
यत्
अर्घ्य
m.
n.
अर्घ्या
f.
अनीयर्
अर्घणीय
m.
n.
अर्घणीया
f.
लिडादेश पर
अनर्घ्वस्
m.
n.
अनर्घुषी
f.
अव्यय
तुमुन्
अर्घितुम्
क्त्वा
अर्घित्वा
ल्यप्
॰अर्घ्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024