Declension table of ?arghiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arghiṣyat | arghiṣyantī arghiṣyatī | arghiṣyanti |
Vocative | arghiṣyat | arghiṣyantī arghiṣyatī | arghiṣyanti |
Accusative | arghiṣyat | arghiṣyantī arghiṣyatī | arghiṣyanti |
Instrumental | arghiṣyatā | arghiṣyadbhyām | arghiṣyadbhiḥ |
Dative | arghiṣyate | arghiṣyadbhyām | arghiṣyadbhyaḥ |
Ablative | arghiṣyataḥ | arghiṣyadbhyām | arghiṣyadbhyaḥ |
Genitive | arghiṣyataḥ | arghiṣyatoḥ | arghiṣyatām |
Locative | arghiṣyati | arghiṣyatoḥ | arghiṣyatsu |