Declension table of ?arghitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arghitavyam | arghitavye | arghitavyāni |
Vocative | arghitavya | arghitavye | arghitavyāni |
Accusative | arghitavyam | arghitavye | arghitavyāni |
Instrumental | arghitavyena | arghitavyābhyām | arghitavyaiḥ |
Dative | arghitavyāya | arghitavyābhyām | arghitavyebhyaḥ |
Ablative | arghitavyāt | arghitavyābhyām | arghitavyebhyaḥ |
Genitive | arghitavyasya | arghitavyayoḥ | arghitavyānām |
Locative | arghitavye | arghitavyayoḥ | arghitavyeṣu |