Declension table of ?arghitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arghitavān | arghitavantau | arghitavantaḥ |
Vocative | arghitavan | arghitavantau | arghitavantaḥ |
Accusative | arghitavantam | arghitavantau | arghitavataḥ |
Instrumental | arghitavatā | arghitavadbhyām | arghitavadbhiḥ |
Dative | arghitavate | arghitavadbhyām | arghitavadbhyaḥ |
Ablative | arghitavataḥ | arghitavadbhyām | arghitavadbhyaḥ |
Genitive | arghitavataḥ | arghitavatoḥ | arghitavatām |
Locative | arghitavati | arghitavatoḥ | arghitavatsu |