Declension table of ?arghitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arghitaḥ | arghitau | arghitāḥ |
Vocative | arghita | arghitau | arghitāḥ |
Accusative | arghitam | arghitau | arghitān |
Instrumental | arghitena | arghitābhyām | arghitaiḥ arghitebhiḥ |
Dative | arghitāya | arghitābhyām | arghitebhyaḥ |
Ablative | arghitāt | arghitābhyām | arghitebhyaḥ |
Genitive | arghitasya | arghitayoḥ | arghitānām |
Locative | arghite | arghitayoḥ | arghiteṣu |