Declension table of ?arghitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arghitam | arghite | arghitāni |
Vocative | arghita | arghite | arghitāni |
Accusative | arghitam | arghite | arghitāni |
Instrumental | arghitena | arghitābhyām | arghitaiḥ |
Dative | arghitāya | arghitābhyām | arghitebhyaḥ |
Ablative | arghitāt | arghitābhyām | arghitebhyaḥ |
Genitive | arghitasya | arghitayoḥ | arghitānām |
Locative | arghite | arghitayoḥ | arghiteṣu |