Declension table of ?anarghuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anarghuṣī | anarghuṣyau | anarghuṣyaḥ |
Vocative | anarghuṣi | anarghuṣyau | anarghuṣyaḥ |
Accusative | anarghuṣīm | anarghuṣyau | anarghuṣīḥ |
Instrumental | anarghuṣyā | anarghuṣībhyām | anarghuṣībhiḥ |
Dative | anarghuṣyai | anarghuṣībhyām | anarghuṣībhyaḥ |
Ablative | anarghuṣyāḥ | anarghuṣībhyām | anarghuṣībhyaḥ |
Genitive | anarghuṣyāḥ | anarghuṣyoḥ | anarghuṣīṇām |
Locative | anarghuṣyām | anarghuṣyoḥ | anarghuṣīṣu |