Declension table of ?arghitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arghitavat | arghitavantī arghitavatī | arghitavanti |
Vocative | arghitavat | arghitavantī arghitavatī | arghitavanti |
Accusative | arghitavat | arghitavantī arghitavatī | arghitavanti |
Instrumental | arghitavatā | arghitavadbhyām | arghitavadbhiḥ |
Dative | arghitavate | arghitavadbhyām | arghitavadbhyaḥ |
Ablative | arghitavataḥ | arghitavadbhyām | arghitavadbhyaḥ |
Genitive | arghitavataḥ | arghitavatoḥ | arghitavatām |
Locative | arghitavati | arghitavatoḥ | arghitavatsu |