Declension table of ?arghiṣyantī

Deva

FeminineSingularDualPlural
Nominativearghiṣyantī arghiṣyantyau arghiṣyantyaḥ
Vocativearghiṣyanti arghiṣyantyau arghiṣyantyaḥ
Accusativearghiṣyantīm arghiṣyantyau arghiṣyantīḥ
Instrumentalarghiṣyantyā arghiṣyantībhyām arghiṣyantībhiḥ
Dativearghiṣyantyai arghiṣyantībhyām arghiṣyantībhyaḥ
Ablativearghiṣyantyāḥ arghiṣyantībhyām arghiṣyantībhyaḥ
Genitivearghiṣyantyāḥ arghiṣyantyoḥ arghiṣyantīnām
Locativearghiṣyantyām arghiṣyantyoḥ arghiṣyantīṣu

Compound arghiṣyanti - arghiṣyantī -

Adverb -arghiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria