Conjugation tables of ?apame

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstapamayāmi apamayāvaḥ apamayāmaḥ
Secondapamayasi apamayathaḥ apamayatha
Thirdapamayati apamayataḥ apamayanti


MiddleSingularDualPlural
Firstapamaye apamayāvahe apamayāmahe
Secondapamayase apamayethe apamayadhve
Thirdapamayate apamayete apamayante


PassiveSingularDualPlural
Firstapamīye apamīyāvahe apamīyāmahe
Secondapamīyase apamīyethe apamīyadhve
Thirdapamīyate apamīyete apamīyante


Imperfect

ActiveSingularDualPlural
Firstāpamayam āpamayāva āpamayāma
Secondāpamayaḥ āpamayatam āpamayata
Thirdāpamayat āpamayatām āpamayan


MiddleSingularDualPlural
Firstāpamaye āpamayāvahi āpamayāmahi
Secondāpamayathāḥ āpamayethām āpamayadhvam
Thirdāpamayata āpamayetām āpamayanta


PassiveSingularDualPlural
Firstāpamīye āpamīyāvahi āpamīyāmahi
Secondāpamīyathāḥ āpamīyethām āpamīyadhvam
Thirdāpamīyata āpamīyetām āpamīyanta


Optative

ActiveSingularDualPlural
Firstapamayeyam apamayeva apamayema
Secondapamayeḥ apamayetam apamayeta
Thirdapamayet apamayetām apamayeyuḥ


MiddleSingularDualPlural
Firstapamayeya apamayevahi apamayemahi
Secondapamayethāḥ apamayeyāthām apamayedhvam
Thirdapamayeta apamayeyātām apamayeran


PassiveSingularDualPlural
Firstapamīyeya apamīyevahi apamīyemahi
Secondapamīyethāḥ apamīyeyāthām apamīyedhvam
Thirdapamīyeta apamīyeyātām apamīyeran


Imperative

ActiveSingularDualPlural
Firstapamayāni apamayāva apamayāma
Secondapamaya apamayatam apamayata
Thirdapamayatu apamayatām apamayantu


MiddleSingularDualPlural
Firstapamayai apamayāvahai apamayāmahai
Secondapamayasva apamayethām apamayadhvam
Thirdapamayatām apamayetām apamayantām


PassiveSingularDualPlural
Firstapamīyai apamīyāvahai apamīyāmahai
Secondapamīyasva apamīyethām apamīyadhvam
Thirdapamīyatām apamīyetām apamīyantām


Future

ActiveSingularDualPlural
Firstapamayiṣyāmi apamayiṣyāvaḥ apamayiṣyāmaḥ
Secondapamayiṣyasi apamayiṣyathaḥ apamayiṣyatha
Thirdapamayiṣyati apamayiṣyataḥ apamayiṣyanti


MiddleSingularDualPlural
Firstapamayiṣye apamayiṣyāvahe apamayiṣyāmahe
Secondapamayiṣyase apamayiṣyethe apamayiṣyadhve
Thirdapamayiṣyate apamayiṣyete apamayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstapamayitāsmi apamayitāsvaḥ apamayitāsmaḥ
Secondapamayitāsi apamayitāsthaḥ apamayitāstha
Thirdapamayitā apamayitārau apamayitāraḥ


Perfect

ActiveSingularDualPlural
Firstanapamau anapamiva anapamima
Secondanapamitha anapamātha anapamathuḥ anapama
Thirdanapamau anapamatuḥ anapamuḥ


MiddleSingularDualPlural
Firstanapame anapamivahe anapamimahe
Secondanapamiṣe anapamāthe anapamidhve
Thirdanapame anapamāte anapamire


Benedictive

ActiveSingularDualPlural
Firstapamīyāsam apamīyāsva apamīyāsma
Secondapamīyāḥ apamīyāstam apamīyāsta
Thirdapamīyāt apamīyāstām apamīyāsuḥ

Participles

Past Passive Participle
apamīta m. n. apamītā f.

Past Active Participle
apamītavat m. n. apamītavatī f.

Present Active Participle
apamayat m. n. apamayantī f.

Present Middle Participle
apamayamāna m. n. apamayamānā f.

Present Passive Participle
apamīyamāna m. n. apamīyamānā f.

Future Active Participle
apamayiṣyat m. n. apamayiṣyantī f.

Future Middle Participle
apamayiṣyamāṇa m. n. apamayiṣyamāṇā f.

Future Passive Participle
apamayitavya m. n. apamayitavyā f.

Future Passive Participle
apameya m. n. apameyā f.

Future Passive Participle
apamayanīya m. n. apamayanīyā f.

Perfect Active Participle
anapanvas m. n. anapamuṣī f.

Perfect Middle Participle
anapamāna m. n. anapamānā f.

Indeclinable forms

Infinitive
apamayitum

Absolutive
apamītvā

Absolutive
-apamīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria