तिङन्तावली ?अपमे
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपमयति
अपमयतः
अपमयन्ति
मध्यम
अपमयसि
अपमयथः
अपमयथ
उत्तम
अपमयामि
अपमयावः
अपमयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अपमयते
अपमयेते
अपमयन्ते
मध्यम
अपमयसे
अपमयेथे
अपमयध्वे
उत्तम
अपमये
अपमयावहे
अपमयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
अपमीयते
अपमीयेते
अपमीयन्ते
मध्यम
अपमीयसे
अपमीयेथे
अपमीयध्वे
उत्तम
अपमीये
अपमीयावहे
अपमीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आपमयत्
आपमयताम्
आपमयन्
मध्यम
आपमयः
आपमयतम्
आपमयत
उत्तम
आपमयम्
आपमयाव
आपमयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आपमयत
आपमयेताम्
आपमयन्त
मध्यम
आपमयथाः
आपमयेथाम्
आपमयध्वम्
उत्तम
आपमये
आपमयावहि
आपमयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
आपमीयत
आपमीयेताम्
आपमीयन्त
मध्यम
आपमीयथाः
आपमीयेथाम्
आपमीयध्वम्
उत्तम
आपमीये
आपमीयावहि
आपमीयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपमयेत्
अपमयेताम्
अपमयेयुः
मध्यम
अपमयेः
अपमयेतम्
अपमयेत
उत्तम
अपमयेयम्
अपमयेव
अपमयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अपमयेत
अपमयेयाताम्
अपमयेरन्
मध्यम
अपमयेथाः
अपमयेयाथाम्
अपमयेध्वम्
उत्तम
अपमयेय
अपमयेवहि
अपमयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अपमीयेत
अपमीयेयाताम्
अपमीयेरन्
मध्यम
अपमीयेथाः
अपमीयेयाथाम्
अपमीयेध्वम्
उत्तम
अपमीयेय
अपमीयेवहि
अपमीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपमयतु
अपमयताम्
अपमयन्तु
मध्यम
अपमय
अपमयतम्
अपमयत
उत्तम
अपमयानि
अपमयाव
अपमयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अपमयताम्
अपमयेताम्
अपमयन्ताम्
मध्यम
अपमयस्व
अपमयेथाम्
अपमयध्वम्
उत्तम
अपमयै
अपमयावहै
अपमयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
अपमीयताम्
अपमीयेताम्
अपमीयन्ताम्
मध्यम
अपमीयस्व
अपमीयेथाम्
अपमीयध्वम्
उत्तम
अपमीयै
अपमीयावहै
अपमीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपमयिष्यति
अपमयिष्यतः
अपमयिष्यन्ति
मध्यम
अपमयिष्यसि
अपमयिष्यथः
अपमयिष्यथ
उत्तम
अपमयिष्यामि
अपमयिष्यावः
अपमयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अपमयिष्यते
अपमयिष्येते
अपमयिष्यन्ते
मध्यम
अपमयिष्यसे
अपमयिष्येथे
अपमयिष्यध्वे
उत्तम
अपमयिष्ये
अपमयिष्यावहे
अपमयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपमयिता
अपमयितारौ
अपमयितारः
मध्यम
अपमयितासि
अपमयितास्थः
अपमयितास्थ
उत्तम
अपमयितास्मि
अपमयितास्वः
अपमयितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अनपमौ
अनपमतुः
अनपमुः
मध्यम
अनपमिथ
अनपमाथ
अनपमथुः
अनपम
उत्तम
अनपमौ
अनपमिव
अनपमिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अनपमे
अनपमाते
अनपमिरे
मध्यम
अनपमिषे
अनपमाथे
अनपमिध्वे
उत्तम
अनपमे
अनपमिवहे
अनपमिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपमीयात्
अपमीयास्ताम्
अपमीयासुः
मध्यम
अपमीयाः
अपमीयास्तम्
अपमीयास्त
उत्तम
अपमीयासम्
अपमीयास्व
अपमीयास्म
कृदन्त
क्त
अपमीत
m.
n.
अपमीता
f.
क्तवतु
अपमीतवत्
m.
n.
अपमीतवती
f.
शतृ
अपमयत्
m.
n.
अपमयन्ती
f.
शानच्
अपमयमान
m.
n.
अपमयमाना
f.
शानच् कर्मणि
अपमीयमान
m.
n.
अपमीयमाना
f.
लुडादेश पर
अपमयिष्यत्
m.
n.
अपमयिष्यन्ती
f.
लुडादेश आत्म
अपमयिष्यमाण
m.
n.
अपमयिष्यमाणा
f.
तव्य
अपमयितव्य
m.
n.
अपमयितव्या
f.
यत्
अपमेय
m.
n.
अपमेया
f.
अनीयर्
अपमयनीय
m.
n.
अपमयनीया
f.
लिडादेश पर
अनपन्वस्
m.
n.
अनपमुषी
f.
लिडादेश आत्म
अनपमान
m.
n.
अनपमाना
f.
अव्यय
तुमुन्
अपमयितुम्
क्त्वा
अपमीत्वा
ल्यप्
॰अपमीय
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024