तिङन्तावली ?अपमे

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअपमयति अपमयतः अपमयन्ति
मध्यमअपमयसि अपमयथः अपमयथ
उत्तमअपमयामि अपमयावः अपमयामः


आत्मनेपदेएकद्विबहु
प्रथमअपमयते अपमयेते अपमयन्ते
मध्यमअपमयसे अपमयेथे अपमयध्वे
उत्तमअपमये अपमयावहे अपमयामहे


कर्मणिएकद्विबहु
प्रथमअपमीयते अपमीयेते अपमीयन्ते
मध्यमअपमीयसे अपमीयेथे अपमीयध्वे
उत्तमअपमीये अपमीयावहे अपमीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआपमयत् आपमयताम् आपमयन्
मध्यमआपमयः आपमयतम् आपमयत
उत्तमआपमयम् आपमयाव आपमयाम


आत्मनेपदेएकद्विबहु
प्रथमआपमयत आपमयेताम् आपमयन्त
मध्यमआपमयथाः आपमयेथाम् आपमयध्वम्
उत्तमआपमये आपमयावहि आपमयामहि


कर्मणिएकद्विबहु
प्रथमआपमीयत आपमीयेताम् आपमीयन्त
मध्यमआपमीयथाः आपमीयेथाम् आपमीयध्वम्
उत्तमआपमीये आपमीयावहि आपमीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअपमयेत् अपमयेताम् अपमयेयुः
मध्यमअपमयेः अपमयेतम् अपमयेत
उत्तमअपमयेयम् अपमयेव अपमयेम


आत्मनेपदेएकद्विबहु
प्रथमअपमयेत अपमयेयाताम् अपमयेरन्
मध्यमअपमयेथाः अपमयेयाथाम् अपमयेध्वम्
उत्तमअपमयेय अपमयेवहि अपमयेमहि


कर्मणिएकद्विबहु
प्रथमअपमीयेत अपमीयेयाताम् अपमीयेरन्
मध्यमअपमीयेथाः अपमीयेयाथाम् अपमीयेध्वम्
उत्तमअपमीयेय अपमीयेवहि अपमीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअपमयतु अपमयताम् अपमयन्तु
मध्यमअपमय अपमयतम् अपमयत
उत्तमअपमयानि अपमयाव अपमयाम


आत्मनेपदेएकद्विबहु
प्रथमअपमयताम् अपमयेताम् अपमयन्ताम्
मध्यमअपमयस्व अपमयेथाम् अपमयध्वम्
उत्तमअपमयै अपमयावहै अपमयामहै


कर्मणिएकद्विबहु
प्रथमअपमीयताम् अपमीयेताम् अपमीयन्ताम्
मध्यमअपमीयस्व अपमीयेथाम् अपमीयध्वम्
उत्तमअपमीयै अपमीयावहै अपमीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअपमयिष्यति अपमयिष्यतः अपमयिष्यन्ति
मध्यमअपमयिष्यसि अपमयिष्यथः अपमयिष्यथ
उत्तमअपमयिष्यामि अपमयिष्यावः अपमयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअपमयिष्यते अपमयिष्येते अपमयिष्यन्ते
मध्यमअपमयिष्यसे अपमयिष्येथे अपमयिष्यध्वे
उत्तमअपमयिष्ये अपमयिष्यावहे अपमयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअपमयिता अपमयितारौ अपमयितारः
मध्यमअपमयितासि अपमयितास्थः अपमयितास्थ
उत्तमअपमयितास्मि अपमयितास्वः अपमयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनपमौ अनपमतुः अनपमुः
मध्यमअनपमिथ अनपमाथ अनपमथुः अनपम
उत्तमअनपमौ अनपमिव अनपमिम


आत्मनेपदेएकद्विबहु
प्रथमअनपमे अनपमाते अनपमिरे
मध्यमअनपमिषे अनपमाथे अनपमिध्वे
उत्तमअनपमे अनपमिवहे अनपमिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअपमीयात् अपमीयास्ताम् अपमीयासुः
मध्यमअपमीयाः अपमीयास्तम् अपमीयास्त
उत्तमअपमीयासम् अपमीयास्व अपमीयास्म

कृदन्त

क्त
अपमीत m. n. अपमीता f.

क्तवतु
अपमीतवत् m. n. अपमीतवती f.

शतृ
अपमयत् m. n. अपमयन्ती f.

शानच्
अपमयमान m. n. अपमयमाना f.

शानच् कर्मणि
अपमीयमान m. n. अपमीयमाना f.

लुडादेश पर
अपमयिष्यत् m. n. अपमयिष्यन्ती f.

लुडादेश आत्म
अपमयिष्यमाण m. n. अपमयिष्यमाणा f.

तव्य
अपमयितव्य m. n. अपमयितव्या f.

यत्
अपमेय m. n. अपमेया f.

अनीयर्
अपमयनीय m. n. अपमयनीया f.

लिडादेश पर
अनपन्वस् m. n. अनपमुषी f.

लिडादेश आत्म
अनपमान m. n. अनपमाना f.

अव्यय

तुमुन्
अपमयितुम्

क्त्वा
अपमीत्वा

ल्यप्
॰अपमीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria