Declension table of ?apamīta

Deva

MasculineSingularDualPlural
Nominativeapamītaḥ apamītau apamītāḥ
Vocativeapamīta apamītau apamītāḥ
Accusativeapamītam apamītau apamītān
Instrumentalapamītena apamītābhyām apamītaiḥ apamītebhiḥ
Dativeapamītāya apamītābhyām apamītebhyaḥ
Ablativeapamītāt apamītābhyām apamītebhyaḥ
Genitiveapamītasya apamītayoḥ apamītānām
Locativeapamīte apamītayoḥ apamīteṣu

Compound apamīta -

Adverb -apamītam -apamītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria