Declension table of ?apamayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeapamayiṣyamāṇā apamayiṣyamāṇe apamayiṣyamāṇāḥ
Vocativeapamayiṣyamāṇe apamayiṣyamāṇe apamayiṣyamāṇāḥ
Accusativeapamayiṣyamāṇām apamayiṣyamāṇe apamayiṣyamāṇāḥ
Instrumentalapamayiṣyamāṇayā apamayiṣyamāṇābhyām apamayiṣyamāṇābhiḥ
Dativeapamayiṣyamāṇāyai apamayiṣyamāṇābhyām apamayiṣyamāṇābhyaḥ
Ablativeapamayiṣyamāṇāyāḥ apamayiṣyamāṇābhyām apamayiṣyamāṇābhyaḥ
Genitiveapamayiṣyamāṇāyāḥ apamayiṣyamāṇayoḥ apamayiṣyamāṇānām
Locativeapamayiṣyamāṇāyām apamayiṣyamāṇayoḥ apamayiṣyamāṇāsu

Adverb -apamayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria