Declension table of ?apamayitavya

Deva

NeuterSingularDualPlural
Nominativeapamayitavyam apamayitavye apamayitavyāni
Vocativeapamayitavya apamayitavye apamayitavyāni
Accusativeapamayitavyam apamayitavye apamayitavyāni
Instrumentalapamayitavyena apamayitavyābhyām apamayitavyaiḥ
Dativeapamayitavyāya apamayitavyābhyām apamayitavyebhyaḥ
Ablativeapamayitavyāt apamayitavyābhyām apamayitavyebhyaḥ
Genitiveapamayitavyasya apamayitavyayoḥ apamayitavyānām
Locativeapamayitavye apamayitavyayoḥ apamayitavyeṣu

Compound apamayitavya -

Adverb -apamayitavyam -apamayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria