Declension table of ?apamītavatī

Deva

FeminineSingularDualPlural
Nominativeapamītavatī apamītavatyau apamītavatyaḥ
Vocativeapamītavati apamītavatyau apamītavatyaḥ
Accusativeapamītavatīm apamītavatyau apamītavatīḥ
Instrumentalapamītavatyā apamītavatībhyām apamītavatībhiḥ
Dativeapamītavatyai apamītavatībhyām apamītavatībhyaḥ
Ablativeapamītavatyāḥ apamītavatībhyām apamītavatībhyaḥ
Genitiveapamītavatyāḥ apamītavatyoḥ apamītavatīnām
Locativeapamītavatyām apamītavatyoḥ apamītavatīṣu

Compound apamītavati - apamītavatī -

Adverb -apamītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria