Declension table of ?apamītavat

Deva

MasculineSingularDualPlural
Nominativeapamītavān apamītavantau apamītavantaḥ
Vocativeapamītavan apamītavantau apamītavantaḥ
Accusativeapamītavantam apamītavantau apamītavataḥ
Instrumentalapamītavatā apamītavadbhyām apamītavadbhiḥ
Dativeapamītavate apamītavadbhyām apamītavadbhyaḥ
Ablativeapamītavataḥ apamītavadbhyām apamītavadbhyaḥ
Genitiveapamītavataḥ apamītavatoḥ apamītavatām
Locativeapamītavati apamītavatoḥ apamītavatsu

Compound apamītavat -

Adverb -apamītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria