Declension table of ?apamayitavyā

Deva

FeminineSingularDualPlural
Nominativeapamayitavyā apamayitavye apamayitavyāḥ
Vocativeapamayitavye apamayitavye apamayitavyāḥ
Accusativeapamayitavyām apamayitavye apamayitavyāḥ
Instrumentalapamayitavyayā apamayitavyābhyām apamayitavyābhiḥ
Dativeapamayitavyāyai apamayitavyābhyām apamayitavyābhyaḥ
Ablativeapamayitavyāyāḥ apamayitavyābhyām apamayitavyābhyaḥ
Genitiveapamayitavyāyāḥ apamayitavyayoḥ apamayitavyānām
Locativeapamayitavyāyām apamayitavyayoḥ apamayitavyāsu

Adverb -apamayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria