Declension table of ?apamīyamāna

Deva

NeuterSingularDualPlural
Nominativeapamīyamānam apamīyamāne apamīyamānāni
Vocativeapamīyamāna apamīyamāne apamīyamānāni
Accusativeapamīyamānam apamīyamāne apamīyamānāni
Instrumentalapamīyamānena apamīyamānābhyām apamīyamānaiḥ
Dativeapamīyamānāya apamīyamānābhyām apamīyamānebhyaḥ
Ablativeapamīyamānāt apamīyamānābhyām apamīyamānebhyaḥ
Genitiveapamīyamānasya apamīyamānayoḥ apamīyamānānām
Locativeapamīyamāne apamīyamānayoḥ apamīyamāneṣu

Compound apamīyamāna -

Adverb -apamīyamānam -apamīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria