Declension table of ?apamītavat

Deva

NeuterSingularDualPlural
Nominativeapamītavat apamītavantī apamītavatī apamītavanti
Vocativeapamītavat apamītavantī apamītavatī apamītavanti
Accusativeapamītavat apamītavantī apamītavatī apamītavanti
Instrumentalapamītavatā apamītavadbhyām apamītavadbhiḥ
Dativeapamītavate apamītavadbhyām apamītavadbhyaḥ
Ablativeapamītavataḥ apamītavadbhyām apamītavadbhyaḥ
Genitiveapamītavataḥ apamītavatoḥ apamītavatām
Locativeapamītavati apamītavatoḥ apamītavatsu

Adverb -apamītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria