Declension table of ?apamayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeapamayiṣyamāṇam apamayiṣyamāṇe apamayiṣyamāṇāni
Vocativeapamayiṣyamāṇa apamayiṣyamāṇe apamayiṣyamāṇāni
Accusativeapamayiṣyamāṇam apamayiṣyamāṇe apamayiṣyamāṇāni
Instrumentalapamayiṣyamāṇena apamayiṣyamāṇābhyām apamayiṣyamāṇaiḥ
Dativeapamayiṣyamāṇāya apamayiṣyamāṇābhyām apamayiṣyamāṇebhyaḥ
Ablativeapamayiṣyamāṇāt apamayiṣyamāṇābhyām apamayiṣyamāṇebhyaḥ
Genitiveapamayiṣyamāṇasya apamayiṣyamāṇayoḥ apamayiṣyamāṇānām
Locativeapamayiṣyamāṇe apamayiṣyamāṇayoḥ apamayiṣyamāṇeṣu

Compound apamayiṣyamāṇa -

Adverb -apamayiṣyamāṇam -apamayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria