Declension table of ?apamayitavya

Deva

MasculineSingularDualPlural
Nominativeapamayitavyaḥ apamayitavyau apamayitavyāḥ
Vocativeapamayitavya apamayitavyau apamayitavyāḥ
Accusativeapamayitavyam apamayitavyau apamayitavyān
Instrumentalapamayitavyena apamayitavyābhyām apamayitavyaiḥ apamayitavyebhiḥ
Dativeapamayitavyāya apamayitavyābhyām apamayitavyebhyaḥ
Ablativeapamayitavyāt apamayitavyābhyām apamayitavyebhyaḥ
Genitiveapamayitavyasya apamayitavyayoḥ apamayitavyānām
Locativeapamayitavye apamayitavyayoḥ apamayitavyeṣu

Compound apamayitavya -

Adverb -apamayitavyam -apamayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria