Conjugation tables of ac

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstacāmi acāvaḥ acāmaḥ
Secondacasi acathaḥ acatha
Thirdacati acataḥ acanti


MiddleSingularDualPlural
Firstace acāvahe acāmahe
Secondacase acethe acadhve
Thirdacate acete acante


PassiveSingularDualPlural
Firstacye acyāvahe acyāmahe
Secondacyase acyethe acyadhve
Thirdacyate acyete acyante


Imperfect

ActiveSingularDualPlural
Firstācam ācāva ācāma
Secondācaḥ ācatam ācata
Thirdācat ācatām ācan


MiddleSingularDualPlural
Firstāce ācāvahi ācāmahi
Secondācathāḥ ācethām ācadhvam
Thirdācata ācetām ācanta


PassiveSingularDualPlural
Firstācye ācyāvahi ācyāmahi
Secondācyathāḥ ācyethām ācyadhvam
Thirdācyata ācyetām ācyanta


Optative

ActiveSingularDualPlural
Firstaceyam aceva acema
Secondaceḥ acetam aceta
Thirdacet acetām aceyuḥ


MiddleSingularDualPlural
Firstaceya acevahi acemahi
Secondacethāḥ aceyāthām acedhvam
Thirdaceta aceyātām aceran


PassiveSingularDualPlural
Firstacyeya acyevahi acyemahi
Secondacyethāḥ acyeyāthām acyedhvam
Thirdacyeta acyeyātām acyeran


Imperative

ActiveSingularDualPlural
Firstacāni acāva acāma
Secondaca acatam acata
Thirdacatu acatām acantu


MiddleSingularDualPlural
Firstacai acāvahai acāmahai
Secondacasva acethām acadhvam
Thirdacatām acetām acantām


PassiveSingularDualPlural
Firstacyai acyāvahai acyāmahai
Secondacyasva acyethām acyadhvam
Thirdacyatām acyetām acyantām


Future

ActiveSingularDualPlural
Firstaciṣyāmi aciṣyāvaḥ aciṣyāmaḥ
Secondaciṣyasi aciṣyathaḥ aciṣyatha
Thirdaciṣyati aciṣyataḥ aciṣyanti


MiddleSingularDualPlural
Firstaciṣye aciṣyāvahe aciṣyāmahe
Secondaciṣyase aciṣyethe aciṣyadhve
Thirdaciṣyate aciṣyete aciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstacitāsmi acitāsvaḥ acitāsmaḥ
Secondacitāsi acitāsthaḥ acitāstha
Thirdacitā acitārau acitāraḥ


Perfect

ActiveSingularDualPlural
Firstāca āciva ācima
Secondācitha ācathuḥ āca
Thirdāca ācatuḥ ācuḥ


MiddleSingularDualPlural
Firstāce ācivahe ācimahe
Secondāciṣe ācāthe ācidhve
Thirdāce ācāte ācire


Benedictive

ActiveSingularDualPlural
Firstacyāsam acyāsva acyāsma
Secondacyāḥ acyāstam acyāsta
Thirdacyāt acyāstām acyāsuḥ

Participles

Past Passive Participle
akta m. n. aktā f.

Past Active Participle
aktavat m. n. aktavatī f.

Present Active Participle
acat m. n. acantī f.

Present Middle Participle
acamāna m. n. acamānā f.

Present Passive Participle
acyamāna m. n. acyamānā f.

Future Active Participle
aciṣyat m. n. aciṣyantī f.

Future Middle Participle
aciṣyamāṇa m. n. aciṣyamāṇā f.

Future Passive Participle
acitavya m. n. acitavyā f.

Future Passive Participle
ākya m. n. ākyā f.

Future Passive Participle
acanīya m. n. acanīyā f.

Perfect Active Participle
ācivas m. n. ācuṣī f.

Perfect Middle Participle
ācāna m. n. ācānā f.

Indeclinable forms

Infinitive
acitum

Absolutive
aktvā

Absolutive
-acya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria