Declension table of ?aciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaciṣyamāṇam aciṣyamāṇe aciṣyamāṇāni
Vocativeaciṣyamāṇa aciṣyamāṇe aciṣyamāṇāni
Accusativeaciṣyamāṇam aciṣyamāṇe aciṣyamāṇāni
Instrumentalaciṣyamāṇena aciṣyamāṇābhyām aciṣyamāṇaiḥ
Dativeaciṣyamāṇāya aciṣyamāṇābhyām aciṣyamāṇebhyaḥ
Ablativeaciṣyamāṇāt aciṣyamāṇābhyām aciṣyamāṇebhyaḥ
Genitiveaciṣyamāṇasya aciṣyamāṇayoḥ aciṣyamāṇānām
Locativeaciṣyamāṇe aciṣyamāṇayoḥ aciṣyamāṇeṣu

Compound aciṣyamāṇa -

Adverb -aciṣyamāṇam -aciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria