Declension table of ?ācivas

Deva

NeuterSingularDualPlural
Nominativeācivat ācuṣī ācivāṃsi
Vocativeācivat ācuṣī ācivāṃsi
Accusativeācivat ācuṣī ācivāṃsi
Instrumentalācuṣā ācivadbhyām ācivadbhiḥ
Dativeācuṣe ācivadbhyām ācivadbhyaḥ
Ablativeācuṣaḥ ācivadbhyām ācivadbhyaḥ
Genitiveācuṣaḥ ācuṣoḥ ācuṣām
Locativeācuṣi ācuṣoḥ ācivatsu

Compound ācivat -

Adverb -ācivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria