Declension table of ?aciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaciṣyamāṇā aciṣyamāṇe aciṣyamāṇāḥ
Vocativeaciṣyamāṇe aciṣyamāṇe aciṣyamāṇāḥ
Accusativeaciṣyamāṇām aciṣyamāṇe aciṣyamāṇāḥ
Instrumentalaciṣyamāṇayā aciṣyamāṇābhyām aciṣyamāṇābhiḥ
Dativeaciṣyamāṇāyai aciṣyamāṇābhyām aciṣyamāṇābhyaḥ
Ablativeaciṣyamāṇāyāḥ aciṣyamāṇābhyām aciṣyamāṇābhyaḥ
Genitiveaciṣyamāṇāyāḥ aciṣyamāṇayoḥ aciṣyamāṇānām
Locativeaciṣyamāṇāyām aciṣyamāṇayoḥ aciṣyamāṇāsu

Adverb -aciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria