Declension table of ?ācāna

Deva

MasculineSingularDualPlural
Nominativeācānaḥ ācānau ācānāḥ
Vocativeācāna ācānau ācānāḥ
Accusativeācānam ācānau ācānān
Instrumentalācānena ācānābhyām ācānaiḥ ācānebhiḥ
Dativeācānāya ācānābhyām ācānebhyaḥ
Ablativeācānāt ācānābhyām ācānebhyaḥ
Genitiveācānasya ācānayoḥ ācānānām
Locativeācāne ācānayoḥ ācāneṣu

Compound ācāna -

Adverb -ācānam -ācānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria