Declension table of ?aciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaciṣyamāṇaḥ aciṣyamāṇau aciṣyamāṇāḥ
Vocativeaciṣyamāṇa aciṣyamāṇau aciṣyamāṇāḥ
Accusativeaciṣyamāṇam aciṣyamāṇau aciṣyamāṇān
Instrumentalaciṣyamāṇena aciṣyamāṇābhyām aciṣyamāṇaiḥ aciṣyamāṇebhiḥ
Dativeaciṣyamāṇāya aciṣyamāṇābhyām aciṣyamāṇebhyaḥ
Ablativeaciṣyamāṇāt aciṣyamāṇābhyām aciṣyamāṇebhyaḥ
Genitiveaciṣyamāṇasya aciṣyamāṇayoḥ aciṣyamāṇānām
Locativeaciṣyamāṇe aciṣyamāṇayoḥ aciṣyamāṇeṣu

Compound aciṣyamāṇa -

Adverb -aciṣyamāṇam -aciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria