Declension table of ?aciṣyat

Deva

NeuterSingularDualPlural
Nominativeaciṣyat aciṣyantī aciṣyatī aciṣyanti
Vocativeaciṣyat aciṣyantī aciṣyatī aciṣyanti
Accusativeaciṣyat aciṣyantī aciṣyatī aciṣyanti
Instrumentalaciṣyatā aciṣyadbhyām aciṣyadbhiḥ
Dativeaciṣyate aciṣyadbhyām aciṣyadbhyaḥ
Ablativeaciṣyataḥ aciṣyadbhyām aciṣyadbhyaḥ
Genitiveaciṣyataḥ aciṣyatoḥ aciṣyatām
Locativeaciṣyati aciṣyatoḥ aciṣyatsu

Adverb -aciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria