Declension table of ?aciṣyantī

Deva

FeminineSingularDualPlural
Nominativeaciṣyantī aciṣyantyau aciṣyantyaḥ
Vocativeaciṣyanti aciṣyantyau aciṣyantyaḥ
Accusativeaciṣyantīm aciṣyantyau aciṣyantīḥ
Instrumentalaciṣyantyā aciṣyantībhyām aciṣyantībhiḥ
Dativeaciṣyantyai aciṣyantībhyām aciṣyantībhyaḥ
Ablativeaciṣyantyāḥ aciṣyantībhyām aciṣyantībhyaḥ
Genitiveaciṣyantyāḥ aciṣyantyoḥ aciṣyantīnām
Locativeaciṣyantyām aciṣyantyoḥ aciṣyantīṣu

Compound aciṣyanti - aciṣyantī -

Adverb -aciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria