Declension table of ?ācāna

Deva

NeuterSingularDualPlural
Nominativeācānam ācāne ācānāni
Vocativeācāna ācāne ācānāni
Accusativeācānam ācāne ācānāni
Instrumentalācānena ācānābhyām ācānaiḥ
Dativeācānāya ācānābhyām ācānebhyaḥ
Ablativeācānāt ācānābhyām ācānebhyaḥ
Genitiveācānasya ācānayoḥ ācānānām
Locativeācāne ācānayoḥ ācāneṣu

Compound ācāna -

Adverb -ācānam -ācānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria