तिङन्तावली अच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअचति अचतः अचन्ति
मध्यमअचसि अचथः अचथ
उत्तमअचामि अचावः अचामः


आत्मनेपदेएकद्विबहु
प्रथमअचते अचेते अचन्ते
मध्यमअचसे अचेथे अचध्वे
उत्तमअचे अचावहे अचामहे


कर्मणिएकद्विबहु
प्रथमअच्यते अच्येते अच्यन्ते
मध्यमअच्यसे अच्येथे अच्यध्वे
उत्तमअच्ये अच्यावहे अच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआचत् आचताम् आचन्
मध्यमआचः आचतम् आचत
उत्तमआचम् आचाव आचाम


आत्मनेपदेएकद्विबहु
प्रथमआचत आचेताम् आचन्त
मध्यमआचथाः आचेथाम् आचध्वम्
उत्तमआचे आचावहि आचामहि


कर्मणिएकद्विबहु
प्रथमआच्यत आच्येताम् आच्यन्त
मध्यमआच्यथाः आच्येथाम् आच्यध्वम्
उत्तमआच्ये आच्यावहि आच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअचेत् अचेताम् अचेयुः
मध्यमअचेः अचेतम् अचेत
उत्तमअचेयम् अचेव अचेम


आत्मनेपदेएकद्विबहु
प्रथमअचेत अचेयाताम् अचेरन्
मध्यमअचेथाः अचेयाथाम् अचेध्वम्
उत्तमअचेय अचेवहि अचेमहि


कर्मणिएकद्विबहु
प्रथमअच्येत अच्येयाताम् अच्येरन्
मध्यमअच्येथाः अच्येयाथाम् अच्येध्वम्
उत्तमअच्येय अच्येवहि अच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअचतु अचताम् अचन्तु
मध्यमअच अचतम् अचत
उत्तमअचानि अचाव अचाम


आत्मनेपदेएकद्विबहु
प्रथमअचताम् अचेताम् अचन्ताम्
मध्यमअचस्व अचेथाम् अचध्वम्
उत्तमअचै अचावहै अचामहै


कर्मणिएकद्विबहु
प्रथमअच्यताम् अच्येताम् अच्यन्ताम्
मध्यमअच्यस्व अच्येथाम् अच्यध्वम्
उत्तमअच्यै अच्यावहै अच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअचिष्यति अचिष्यतः अचिष्यन्ति
मध्यमअचिष्यसि अचिष्यथः अचिष्यथ
उत्तमअचिष्यामि अचिष्यावः अचिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअचिष्यते अचिष्येते अचिष्यन्ते
मध्यमअचिष्यसे अचिष्येथे अचिष्यध्वे
उत्तमअचिष्ये अचिष्यावहे अचिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअचिता अचितारौ अचितारः
मध्यमअचितासि अचितास्थः अचितास्थ
उत्तमअचितास्मि अचितास्वः अचितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआच आचतुः आचुः
मध्यमआचिथ आचथुः आच
उत्तमआच आचिव आचिम


आत्मनेपदेएकद्विबहु
प्रथमआचे आचाते आचिरे
मध्यमआचिषे आचाथे आचिध्वे
उत्तमआचे आचिवहे आचिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअच्यात् अच्यास्ताम् अच्यासुः
मध्यमअच्याः अच्यास्तम् अच्यास्त
उत्तमअच्यासम् अच्यास्व अच्यास्म

कृदन्त

क्त
अक्त m. n. अक्ता f.

क्तवतु
अक्तवत् m. n. अक्तवती f.

शतृ
अचत् m. n. अचन्ती f.

शानच्
अचमान m. n. अचमाना f.

शानच् कर्मणि
अच्यमान m. n. अच्यमाना f.

लुडादेश पर
अचिष्यत् m. n. अचिष्यन्ती f.

लुडादेश आत्म
अचिष्यमाण m. n. अचिष्यमाणा f.

तव्य
अचितव्य m. n. अचितव्या f.

यत्
आक्य m. n. आक्या f.

अनीयर्
अचनीय m. n. अचनीया f.

लिडादेश पर
आचिवस् m. n. आचुषी f.

लिडादेश आत्म
आचान m. n. आचाना f.

अव्यय

तुमुन्
अचितुम्

क्त्वा
अक्त्वा

ल्यप्
॰अच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria